B 197-22 Viṣṇumatadinayajñavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 197/22
Title: Viṣṇumatadinayajñavidhi
Dimensions: 15 x 7.5 cm x 40 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/568
Remarks:


Reel No. B 197-22 Inventory No. 87513

Title Viṣṇumatadinayajñavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 15.0 x 7.5 cm

Folios 35

Lines per Folio 7

Date of Copying SAM (NS) 814

Place of Copying Paśrache (Kathmandu)

Place of Deposit NAK

Accession No. 1/1696-568

Manuscript Features

Excerpts

Beginning

❖ oṁ namo gaṇeśāya namaḥ || ||

dinayajñayā pali(2)pāṭi likhyate ||

mālako hṅathukuhnu kalaśa boya || (3)

prātaḥ snānādi nityakarmma || ||

atha vighna harana(4) balyārccana || ||

balipāta 3 gaṇavaṭuka dvandu 10 (5) ṅova vidhithyaṃ yāya || ||

tato pañcagavyasādhanaṃ || (6)

boya pāṭha || (exp. 3t, ll. 1-6)

End

mārako digapūjā(5) ||

thanā devapūjā yāya vidhithyaṃ ||

thanā caruhoma(6) || brāhmana pūjā desabaliyātaṃ āhuti ||

oṁ asaṃ(7)khyātā || śāntika puṣtika vidhithyaṃ kuśaṇḍiyā(b1) dhunake || (exp. 37t, ll. 4-b1)

Colophon

iti viṣṇumat dinayajñavidhi samāptaḥ || (2) || ||

samvat 814 jyeṣṭha vadi 10 saṃpūrṇṇa dina ||

śrī(3)la⟪⟫kṣmaṇapati paśracheyā juro ||

jathā dṛsti tathā(4) likṣate mama dokho na diyate ||

śumastu (!) sarvvadā || ۞ || (exp. 37b, ll. 1-4)

Microfilm Details

Reel No. B 197/22

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 28-03-2006

Bibliography